Hanuman Chalisa In English

Hanuman Chalisa In English

dohā

śrī guru charaṇa saroja raja nijamana mukura sudhāri |

varaṇau raghuvara vimalayaśa jo dāyaka phalacāri ||

buddhihīna tanujānikai sumirau pavana kumāra |

bala buddhi vidyā dehu mohi harahu kaleśa vikār ||

dhyānam

goṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam |

rāmāyaṇa mahāmālā ratnaṃ vande anilātmajam ||

yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |

bhāṣpavāri paripūrṇa locanaṃ mārutiṃ namata rākṣasāntakam ||

caupāī

jaya hanumāna ṅñāna guṇa sāgara |

jaya kapīśa tihu loka ujāgara || 1 ||

rāmadūta atulita baladhāmā |

añjani putra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṅgī |

kumati nivāra sumati ke saṅgī ||3 ||

kañcana varaṇa virāja suveśā |

kānana kuṇḍala kuñcita keśā || 4 ||

hāthavajra au dhvajā virājai |

kānthe mūñja janevū sājai || 5||

śaṅkara suvana kesarī nandana |

teja pratāpa mahājaga vandana || 6 ||

vidyāvāna guṇī ati cātura |

rāma kāja karive ko ātura || 7 ||

prabhu caritra sunive ko rasiyā |

rāmalakhana sītā mana basiyā || 8||

sūkṣma rūpadhari siyahi dikhāvā |

vikaṭa rūpadhari laṅka jarāvā || 9 ||

bhīma rūpadhari asura saṃhāre |

rāmacandra ke kāja saṃvāre || 10 ||

lāya sañjīvana lakhana jiyāye |

śrī raghuvīra haraṣi uralāye || 11 ||

raghupati kīnhī bahuta baḍāyī |

tuma mama priya bharatahi sama bhāyī || 12 ||

sahasa vadana tumharo yaśagāvai |

asa kahi śrīpati kaṇṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |

nārada śārada sahita ahīśā || 14 ||

yama kubera digapāla jahāṃ te |

kavi kovida kahi sake kahāṃ te || 15 ||

tuma upakāra sugrīvahi kīnhā |

rāma milāya rājapada dīnhā || 16 ||

tumharo mantra vibhīṣaṇa mānā |

laṅkeśvara bhaye saba jaga jānā || 17 ||

yuga sahasra yojana para bhānū |

See also  shiv chalisa in hindi lyrics

līlyo tāhi madhura phala jānū || 18 ||

prabhu mudrikā meli mukha māhī |

jaladhi lāṅghi gaye acaraja nāhī || 19 ||

durgama kāja jagata ke jete |

sugama anugraha tumhare tete || 20 ||

rāma duāre tuma rakhavāre |

hota na āṅñā binu paisāre || 21 ||

saba sukha lahai tumhārī śaraṇā |

tuma rakṣaka kāhū ko ḍara nā || 22 ||

āpana teja tumhāro āpai |

tīnoṃ loka hāṅka te kāmpai || 23 ||

bhūta piśāca nikaṭa nahi āvai |

mahavīra jaba nāma sunāvai || 24 ||

nāsai roga harai saba pīrā |

japata nirantara hanumata vīrā || 25 ||

saṅkaṭa seṃ hanumāna chuḍāvai |

mana krama vacana dhyāna jo lāvai || 26 ||

saba para rāma tapasvī rājā |

tinake kāja sakala tuma sājā || 27 ||

aura manoradha jo koyi lāvai |

tāsu amita jīvana phala pāvai || 28 ||

cāro yuga paritāpa tumhārā |

hai parasiddha jagata ujiyārā || 29 ||

sādhu santa ke tuma rakhavāre |

asura nikandana rāma dulāre || 30 ||

aṣṭhasiddhi nava nidhi ke dātā |

asa vara dīnha jānakī mātā || 31 ||

rāma rasāyana tumhāre pāsā |

sāda raho raghupati ke dāsā || 32 ||

tumhare bhajana rāmako pāvai |

janma janma ke dukha bisarāvai || 33 ||

anta kāla raghuvara purajāyī |

jahāṃ janma haribhakta kahāyī || 34 ||

aura devatā citta na dharayī |

hanumata seyi sarva sukha karayī || 35 ||

saṅkaṭa kaṭai miṭai saba pīrā |

jo sumirai hanumata bala vīrā || 36 ||

jai jai jai hanumāna gosāyī |

kṛpā karo gurudeva kī nāyī || 37 ||

jo śata vāra pāṭha kara koyī |

See also  hanuman chalisa in hindi lyrics

chūṭahi bandi mahā sukha hoyī || 38 ||

jo yaha paḍai hanumāna cālīsā |

hoya siddhi sākhī gaurīśā || 39 ||

tulasīdāsa sadā hari cerā |

kījai nātha hṛdaya maha ḍerā || 40 ||

dohā

pavana tanaya saṅkaṭa haraṇa – maṅgaḷa mūrati rūp |

rāma lakhana sītā sahita – hṛdaya basahu surabhūp ||

siyāvara rāmacandrakī jaya | pavanasuta hanumānakī jaya | bolo bhāyī saba santanakī jaya |

Leave a Comment